Declension table of avibhakta

Deva

MasculineSingularDualPlural
Nominativeavibhaktaḥ avibhaktau avibhaktāḥ
Vocativeavibhakta avibhaktau avibhaktāḥ
Accusativeavibhaktam avibhaktau avibhaktān
Instrumentalavibhaktena avibhaktābhyām avibhaktaiḥ avibhaktebhiḥ
Dativeavibhaktāya avibhaktābhyām avibhaktebhyaḥ
Ablativeavibhaktāt avibhaktābhyām avibhaktebhyaḥ
Genitiveavibhaktasya avibhaktayoḥ avibhaktānām
Locativeavibhakte avibhaktayoḥ avibhakteṣu

Compound avibhakta -

Adverb -avibhaktam -avibhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria