Declension table of avibhāvyatā

Deva

FeminineSingularDualPlural
Nominativeavibhāvyatā avibhāvyate avibhāvyatāḥ
Vocativeavibhāvyate avibhāvyate avibhāvyatāḥ
Accusativeavibhāvyatām avibhāvyate avibhāvyatāḥ
Instrumentalavibhāvyatayā avibhāvyatābhyām avibhāvyatābhiḥ
Dativeavibhāvyatāyai avibhāvyatābhyām avibhāvyatābhyaḥ
Ablativeavibhāvyatāyāḥ avibhāvyatābhyām avibhāvyatābhyaḥ
Genitiveavibhāvyatāyāḥ avibhāvyatayoḥ avibhāvyatānām
Locativeavibhāvyatāyām avibhāvyatayoḥ avibhāvyatāsu

Adverb -avibhāvyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria