Declension table of avibhāga

Deva

MasculineSingularDualPlural
Nominativeavibhāgaḥ avibhāgau avibhāgāḥ
Vocativeavibhāga avibhāgau avibhāgāḥ
Accusativeavibhāgam avibhāgau avibhāgān
Instrumentalavibhāgena avibhāgābhyām avibhāgaiḥ avibhāgebhiḥ
Dativeavibhāgāya avibhāgābhyām avibhāgebhyaḥ
Ablativeavibhāgāt avibhāgābhyām avibhāgebhyaḥ
Genitiveavibhāgasya avibhāgayoḥ avibhāgānām
Locativeavibhāge avibhāgayoḥ avibhāgeṣu

Compound avibhāga -

Adverb -avibhāgam -avibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria