सुबन्तावली अवि

Roma

पुमान्एकद्विबहु
प्रथमाअविः अवी अवयः
सम्बोधनम्अवे अवी अवयः
द्वितीयाअविम् अवी अवीन्
तृतीयाअविना अविभ्याम् अविभिः
चतुर्थीअवये अविभ्याम् अविभ्यः
पञ्चमीअवेः अविभ्याम् अविभ्यः
षष्ठीअवेः अव्योः अवीनाम्
सप्तमीअवौ अव्योः अविषु

समास अवि

अव्यय ॰अवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria