Declension table of ?aviṣyantī

Deva

FeminineSingularDualPlural
Nominativeaviṣyantī aviṣyantyau aviṣyantyaḥ
Vocativeaviṣyanti aviṣyantyau aviṣyantyaḥ
Accusativeaviṣyantīm aviṣyantyau aviṣyantīḥ
Instrumentalaviṣyantyā aviṣyantībhyām aviṣyantībhiḥ
Dativeaviṣyantyai aviṣyantībhyām aviṣyantībhyaḥ
Ablativeaviṣyantyāḥ aviṣyantībhyām aviṣyantībhyaḥ
Genitiveaviṣyantyāḥ aviṣyantyoḥ aviṣyantīnām
Locativeaviṣyantyām aviṣyantyoḥ aviṣyantīṣu

Compound aviṣyanti - aviṣyantī -

Adverb -aviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria