Declension table of aviṣṇu

Deva

NeuterSingularDualPlural
Nominativeaviṣṇu aviṣṇunī aviṣṇūni
Vocativeaviṣṇu aviṣṇunī aviṣṇūni
Accusativeaviṣṇu aviṣṇunī aviṣṇūni
Instrumentalaviṣṇunā aviṣṇubhyām aviṣṇubhiḥ
Dativeaviṣṇune aviṣṇubhyām aviṣṇubhyaḥ
Ablativeaviṣṇunaḥ aviṣṇubhyām aviṣṇubhyaḥ
Genitiveaviṣṇunaḥ aviṣṇunoḥ aviṣṇūnām
Locativeaviṣṇuni aviṣṇunoḥ aviṣṇuṣu

Compound aviṣṇu -

Adverb -aviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria