Declension table of avekṣya

Deva

NeuterSingularDualPlural
Nominativeavekṣyam avekṣye avekṣyāṇi
Vocativeavekṣya avekṣye avekṣyāṇi
Accusativeavekṣyam avekṣye avekṣyāṇi
Instrumentalavekṣyeṇa avekṣyābhyām avekṣyaiḥ
Dativeavekṣyāya avekṣyābhyām avekṣyebhyaḥ
Ablativeavekṣyāt avekṣyābhyām avekṣyebhyaḥ
Genitiveavekṣyasya avekṣyayoḥ avekṣyāṇām
Locativeavekṣye avekṣyayoḥ avekṣyeṣu

Compound avekṣya -

Adverb -avekṣyam -avekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria