सुबन्तावली ?अवश्यभागीयक

Roma

पुमान्एकद्विबहु
प्रथमाअवश्यभागीयकः अवश्यभागीयकौ अवश्यभागीयकाः
सम्बोधनम्अवश्यभागीयक अवश्यभागीयकौ अवश्यभागीयकाः
द्वितीयाअवश्यभागीयकम् अवश्यभागीयकौ अवश्यभागीयकान्
तृतीयाअवश्यभागीयकेन अवश्यभागीयकाभ्याम् अवश्यभागीयकैः अवश्यभागीयकेभिः
चतुर्थीअवश्यभागीयकाय अवश्यभागीयकाभ्याम् अवश्यभागीयकेभ्यः
पञ्चमीअवश्यभागीयकात् अवश्यभागीयकाभ्याम् अवश्यभागीयकेभ्यः
षष्ठीअवश्यभागीयकस्य अवश्यभागीयकयोः अवश्यभागीयकानाम्
सप्तमीअवश्यभागीयके अवश्यभागीयकयोः अवश्यभागीयकेषु

समास अवश्यभागीयक

अव्यय ॰अवश्यभागीयकम् ॰अवश्यभागीयकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria