Declension table of ?avaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeavaśiṣṭā avaśiṣṭe avaśiṣṭāḥ
Vocativeavaśiṣṭe avaśiṣṭe avaśiṣṭāḥ
Accusativeavaśiṣṭām avaśiṣṭe avaśiṣṭāḥ
Instrumentalavaśiṣṭayā avaśiṣṭābhyām avaśiṣṭābhiḥ
Dativeavaśiṣṭāyai avaśiṣṭābhyām avaśiṣṭābhyaḥ
Ablativeavaśiṣṭāyāḥ avaśiṣṭābhyām avaśiṣṭābhyaḥ
Genitiveavaśiṣṭāyāḥ avaśiṣṭayoḥ avaśiṣṭānām
Locativeavaśiṣṭāyām avaśiṣṭayoḥ avaśiṣṭāsu

Adverb -avaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria