Declension table of avaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeavaśiṣṭam avaśiṣṭe avaśiṣṭāni
Vocativeavaśiṣṭa avaśiṣṭe avaśiṣṭāni
Accusativeavaśiṣṭam avaśiṣṭe avaśiṣṭāni
Instrumentalavaśiṣṭena avaśiṣṭābhyām avaśiṣṭaiḥ
Dativeavaśiṣṭāya avaśiṣṭābhyām avaśiṣṭebhyaḥ
Ablativeavaśiṣṭāt avaśiṣṭābhyām avaśiṣṭebhyaḥ
Genitiveavaśiṣṭasya avaśiṣṭayoḥ avaśiṣṭānām
Locativeavaśiṣṭe avaśiṣṭayoḥ avaśiṣṭeṣu

Compound avaśiṣṭa -

Adverb -avaśiṣṭam -avaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria