Declension table of avaśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeavaśiṣṭaḥ avaśiṣṭau avaśiṣṭāḥ
Vocativeavaśiṣṭa avaśiṣṭau avaśiṣṭāḥ
Accusativeavaśiṣṭam avaśiṣṭau avaśiṣṭān
Instrumentalavaśiṣṭena avaśiṣṭābhyām avaśiṣṭaiḥ avaśiṣṭebhiḥ
Dativeavaśiṣṭāya avaśiṣṭābhyām avaśiṣṭebhyaḥ
Ablativeavaśiṣṭāt avaśiṣṭābhyām avaśiṣṭebhyaḥ
Genitiveavaśiṣṭasya avaśiṣṭayoḥ avaśiṣṭānām
Locativeavaśiṣṭe avaśiṣṭayoḥ avaśiṣṭeṣu

Compound avaśiṣṭa -

Adverb -avaśiṣṭam -avaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria