सुबन्तावली ?अवशर्धयितृ

Roma

पुमान्एकद्विबहु
प्रथमाअवशर्धयिता अवशर्धयितारौ अवशर्धयितारः
सम्बोधनम्अवशर्धयितः अवशर्धयितारौ अवशर्धयितारः
द्वितीयाअवशर्धयितारम् अवशर्धयितारौ अवशर्धयितॄन्
तृतीयाअवशर्धयित्रा अवशर्धयितृभ्याम् अवशर्धयितृभिः
चतुर्थीअवशर्धयित्रे अवशर्धयितृभ्याम् अवशर्धयितृभ्यः
पञ्चमीअवशर्धयितुः अवशर्धयितृभ्याम् अवशर्धयितृभ्यः
षष्ठीअवशर्धयितुः अवशर्धयित्रोः अवशर्धयितॄणाम्
सप्तमीअवशर्धयितरि अवशर्धयित्रोः अवशर्धयितृषु

समास अवशर्धयितृ

अव्यय ॰अवशर्धयितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria