Declension table of avayava

Deva

MasculineSingularDualPlural
Nominativeavayavaḥ avayavau avayavāḥ
Vocativeavayava avayavau avayavāḥ
Accusativeavayavam avayavau avayavān
Instrumentalavayavena avayavābhyām avayavaiḥ avayavebhiḥ
Dativeavayavāya avayavābhyām avayavebhyaḥ
Ablativeavayavāt avayavābhyām avayavebhyaḥ
Genitiveavayavasya avayavayoḥ avayavānām
Locativeavayave avayavayoḥ avayaveṣu

Compound avayava -

Adverb -avayavam -avayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria