सुबन्तावली ?अवयज्

Roma

स्त्रीएकद्विबहु
प्रथमाअवयट् अवयजौ अवयजः
सम्बोधनम्अवयट् अवयजौ अवयजः
द्वितीयाअवयजम् अवयजौ अवयजः
तृतीयाअवयजा अवयड्भ्याम् अवयड्भिः
चतुर्थीअवयजे अवयड्भ्याम् अवयड्भ्यः
पञ्चमीअवयजः अवयड्भ्याम् अवयड्भ्यः
षष्ठीअवयजः अवयजोः अवयजाम्
सप्तमीअवयजि अवयजोः अवयट्सु

समास अवयट्

अव्यय ॰अवयट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria