सुबन्तावली ?अवविस्रंसिता

Roma

स्त्रीएकद्विबहु
प्रथमाअवविस्रंसिता अवविस्रंसिते अवविस्रंसिताः
सम्बोधनम्अवविस्रंसिते अवविस्रंसिते अवविस्रंसिताः
द्वितीयाअवविस्रंसिताम् अवविस्रंसिते अवविस्रंसिताः
तृतीयाअवविस्रंसितया अवविस्रंसिताभ्याम् अवविस्रंसिताभिः
चतुर्थीअवविस्रंसितायै अवविस्रंसिताभ्याम् अवविस्रंसिताभ्यः
पञ्चमीअवविस्रंसितायाः अवविस्रंसिताभ्याम् अवविस्रंसिताभ्यः
षष्ठीअवविस्रंसितायाः अवविस्रंसितयोः अवविस्रंसितानाम्
सप्तमीअवविस्रंसितायाम् अवविस्रंसितयोः अवविस्रंसितासु

अव्यय ॰अवविस्रंसितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria