सुबन्तावली ?अववदितृ

Roma

पुमान्एकद्विबहु
प्रथमाअववदिता अववदितारौ अववदितारः
सम्बोधनम्अववदितः अववदितारौ अववदितारः
द्वितीयाअववदितारम् अववदितारौ अववदितॄन्
तृतीयाअववदित्रा अववदितृभ्याम् अववदितृभिः
चतुर्थीअववदित्रे अववदितृभ्याम् अववदितृभ्यः
पञ्चमीअववदितुः अववदितृभ्याम् अववदितृभ्यः
षष्ठीअववदितुः अववदित्रोः अववदितॄणाम्
सप्तमीअववदितरि अववदित्रोः अववदितृषु

समास अववदितृ

अव्यय ॰अववदितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria