Declension table of ?avatsā

Deva

FeminineSingularDualPlural
Nominativeavatsā avatse avatsāḥ
Vocativeavatse avatse avatsāḥ
Accusativeavatsām avatse avatsāḥ
Instrumentalavatsayā avatsābhyām avatsābhiḥ
Dativeavatsāyai avatsābhyām avatsābhyaḥ
Ablativeavatsāyāḥ avatsābhyām avatsābhyaḥ
Genitiveavatsāyāḥ avatsayoḥ avatsānām
Locativeavatsāyām avatsayoḥ avatsāsu

Adverb -avatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria