सुबन्तावली ?अवतितीर्षु

Roma

पुमान्एकद्विबहु
प्रथमाअवतितीर्षुः अवतितीर्षू अवतितीर्षवः
सम्बोधनम्अवतितीर्षो अवतितीर्षू अवतितीर्षवः
द्वितीयाअवतितीर्षुम् अवतितीर्षू अवतितीर्षून्
तृतीयाअवतितीर्षुणा अवतितीर्षुभ्याम् अवतितीर्षुभिः
चतुर्थीअवतितीर्षवे अवतितीर्षुभ्याम् अवतितीर्षुभ्यः
पञ्चमीअवतितीर्षोः अवतितीर्षुभ्याम् अवतितीर्षुभ्यः
षष्ठीअवतितीर्षोः अवतितीर्ष्वोः अवतितीर्षूणाम्
सप्तमीअवतितीर्षौ अवतितीर्ष्वोः अवतितीर्षुषु

समास अवतितीर्षु

अव्यय ॰अवतितीर्षु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria