सुबन्तावली ?अवतिरत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवतिरत् अवतिरन्ती अवतिरती अवतिरन्ति
सम्बोधनम्अवतिरत् अवतिरन्ती अवतिरती अवतिरन्ति
द्वितीयाअवतिरत् अवतिरन्ती अवतिरती अवतिरन्ति
तृतीयाअवतिरता अवतिरद्भ्याम् अवतिरद्भिः
चतुर्थीअवतिरते अवतिरद्भ्याम् अवतिरद्भ्यः
पञ्चमीअवतिरतः अवतिरद्भ्याम् अवतिरद्भ्यः
षष्ठीअवतिरतः अवतिरतोः अवतिरताम्
सप्तमीअवतिरति अवतिरतोः अवतिरत्सु

अव्यय ॰अवतिरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria