Declension table of avatīrṇa

Deva

NeuterSingularDualPlural
Nominativeavatīrṇam avatīrṇe avatīrṇāni
Vocativeavatīrṇa avatīrṇe avatīrṇāni
Accusativeavatīrṇam avatīrṇe avatīrṇāni
Instrumentalavatīrṇena avatīrṇābhyām avatīrṇaiḥ
Dativeavatīrṇāya avatīrṇābhyām avatīrṇebhyaḥ
Ablativeavatīrṇāt avatīrṇābhyām avatīrṇebhyaḥ
Genitiveavatīrṇasya avatīrṇayoḥ avatīrṇānām
Locativeavatīrṇe avatīrṇayoḥ avatīrṇeṣu

Compound avatīrṇa -

Adverb -avatīrṇam -avatīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria