सुबन्तावली ?अवतति

Roma

स्त्रीएकद्विबहु
प्रथमाअवततिः अवतती अवततयः
सम्बोधनम्अवतते अवतती अवततयः
द्वितीयाअवततिम् अवतती अवततीः
तृतीयाअवतत्या अवततिभ्याम् अवततिभिः
चतुर्थीअवतत्यै अवततये अवततिभ्याम् अवततिभ्यः
पञ्चमीअवतत्याः अवततेः अवततिभ्याम् अवततिभ्यः
षष्ठीअवतत्याः अवततेः अवतत्योः अवततीनाम्
सप्तमीअवतत्याम् अवततौ अवतत्योः अवततिषु

समास अवतति

अव्यय ॰अवतति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria