सुबन्तावली ?अवततधन्वना

Roma

स्त्रीएकद्विबहु
प्रथमाअवततधन्वना अवततधन्वने अवततधन्वनाः
सम्बोधनम्अवततधन्वने अवततधन्वने अवततधन्वनाः
द्वितीयाअवततधन्वनाम् अवततधन्वने अवततधन्वनाः
तृतीयाअवततधन्वनया अवततधन्वनाभ्याम् अवततधन्वनाभिः
चतुर्थीअवततधन्वनायै अवततधन्वनाभ्याम् अवततधन्वनाभ्यः
पञ्चमीअवततधन्वनायाः अवततधन्वनाभ्याम् अवततधन्वनाभ्यः
षष्ठीअवततधन्वनायाः अवततधन्वनयोः अवततधन्वनानाम्
सप्तमीअवततधन्वनायाम् अवततधन्वनयोः अवततधन्वनासु

अव्यय ॰अवततधन्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria