सुबन्तावली ?अवततधन्वन्

Roma

पुमान्एकद्विबहु
प्रथमाअवततधन्वा अवततधन्वानौ अवततधन्वानः
सम्बोधनम्अवततधन्वन् अवततधन्वानौ अवततधन्वानः
द्वितीयाअवततधन्वानम् अवततधन्वानौ अवततधन्वनः
तृतीयाअवततधन्वना अवततधन्वभ्याम् अवततधन्वभिः
चतुर्थीअवततधन्वने अवततधन्वभ्याम् अवततधन्वभ्यः
पञ्चमीअवततधन्वनः अवततधन्वभ्याम् अवततधन्वभ्यः
षष्ठीअवततधन्वनः अवततधन्वनोः अवततधन्वनाम्
सप्तमीअवततधन्वनि अवततधन्वनोः अवततधन्वसु

समास अवततधन्व

अव्यय ॰अवततधन्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria