सुबन्तावली ?अवतत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवततम् अवतते अवततानि
सम्बोधनम्अवतत अवतते अवततानि
द्वितीयाअवततम् अवतते अवततानि
तृतीयाअवततेन अवतताभ्याम् अवततैः
चतुर्थीअवतताय अवतताभ्याम् अवततेभ्यः
पञ्चमीअवततात् अवतताभ्याम् अवततेभ्यः
षष्ठीअवततस्य अवततयोः अवततानाम्
सप्तमीअवतते अवततयोः अवततेषु

समास अवतत

अव्यय ॰अवततम् ॰अवततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria