सुबन्तावली ?अवतत

Roma

पुमान्एकद्विबहु
प्रथमाअवततः अवततौ अवतताः
सम्बोधनम्अवतत अवततौ अवतताः
द्वितीयाअवततम् अवततौ अवततान्
तृतीयाअवततेन अवतताभ्याम् अवततैः अवततेभिः
चतुर्थीअवतताय अवतताभ्याम् अवततेभ्यः
पञ्चमीअवततात् अवतताभ्याम् अवततेभ्यः
षष्ठीअवततस्य अवततयोः अवततानाम्
सप्तमीअवतते अवततयोः अवततेषु

समास अवतत

अव्यय ॰अवततम् ॰अवततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria