सुबन्तावली ?अवतर्द

Roma

पुमान्एकद्विबहु
प्रथमाअवतर्दः अवतर्दौ अवतर्दाः
सम्बोधनम्अवतर्द अवतर्दौ अवतर्दाः
द्वितीयाअवतर्दम् अवतर्दौ अवतर्दान्
तृतीयाअवतर्देन अवतर्दाभ्याम् अवतर्दैः अवतर्देभिः
चतुर्थीअवतर्दाय अवतर्दाभ्याम् अवतर्देभ्यः
पञ्चमीअवतर्दात् अवतर्दाभ्याम् अवतर्देभ्यः
षष्ठीअवतर्दस्य अवतर्दयोः अवतर्दानाम्
सप्तमीअवतर्दे अवतर्दयोः अवतर्देषु

समास अवतर्द

अव्यय ॰अवतर्दम् ॰अवतर्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria