सुबन्तावली ?अवतरमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअवतरमाणा अवतरमाणे अवतरमाणाः
सम्बोधनम्अवतरमाणे अवतरमाणे अवतरमाणाः
द्वितीयाअवतरमाणाम् अवतरमाणे अवतरमाणाः
तृतीयाअवतरमाणया अवतरमाणाभ्याम् अवतरमाणाभिः
चतुर्थीअवतरमाणायै अवतरमाणाभ्याम् अवतरमाणाभ्यः
पञ्चमीअवतरमाणायाः अवतरमाणाभ्याम् अवतरमाणाभ्यः
षष्ठीअवतरमाणायाः अवतरमाणयोः अवतरमाणानाम्
सप्तमीअवतरमाणायाम् अवतरमाणयोः अवतरमाणासु

अव्यय ॰अवतरमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria