सुबन्तावली अवतर

Roma

पुमान्एकद्विबहु
प्रथमाअवतरः अवतरौ अवतराः
सम्बोधनम्अवतर अवतरौ अवतराः
द्वितीयाअवतरम् अवतरौ अवतरान्
तृतीयाअवतरेण अवतराभ्याम् अवतरैः अवतरेभिः
चतुर्थीअवतराय अवतराभ्याम् अवतरेभ्यः
पञ्चमीअवतरात् अवतराभ्याम् अवतरेभ्यः
षष्ठीअवतरस्य अवतरयोः अवतराणाम्
सप्तमीअवतरे अवतरयोः अवतरेषु

समास अवतर

अव्यय ॰अवतरम् ॰अवतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria