सुबन्तावली अवतरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवतरणम् अवतरणे अवतरणानि
सम्बोधनम्अवतरण अवतरणे अवतरणानि
द्वितीयाअवतरणम् अवतरणे अवतरणानि
तृतीयाअवतरणेन अवतरणाभ्याम् अवतरणैः
चतुर्थीअवतरणाय अवतरणाभ्याम् अवतरणेभ्यः
पञ्चमीअवतरणात् अवतरणाभ्याम् अवतरणेभ्यः
षष्ठीअवतरणस्य अवतरणयोः अवतरणानाम्
सप्तमीअवतरणे अवतरणयोः अवतरणेषु

समास अवतरण

अव्यय ॰अवतरणम् ॰अवतरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria