Declension table of ?avataptenakulasthitā

Deva

FeminineSingularDualPlural
Nominativeavataptenakulasthitā avataptenakulasthite avataptenakulasthitāḥ
Vocativeavataptenakulasthite avataptenakulasthite avataptenakulasthitāḥ
Accusativeavataptenakulasthitām avataptenakulasthite avataptenakulasthitāḥ
Instrumentalavataptenakulasthitayā avataptenakulasthitābhyām avataptenakulasthitābhiḥ
Dativeavataptenakulasthitāyai avataptenakulasthitābhyām avataptenakulasthitābhyaḥ
Ablativeavataptenakulasthitāyāḥ avataptenakulasthitābhyām avataptenakulasthitābhyaḥ
Genitiveavataptenakulasthitāyāḥ avataptenakulasthitayoḥ avataptenakulasthitānām
Locativeavataptenakulasthitāyām avataptenakulasthitayoḥ avataptenakulasthitāsu

Adverb -avataptenakulasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria