Declension table of avatapta

Deva

NeuterSingularDualPlural
Nominativeavataptam avatapte avataptāni
Vocativeavatapta avatapte avataptāni
Accusativeavataptam avatapte avataptāni
Instrumentalavataptena avataptābhyām avataptaiḥ
Dativeavataptāya avataptābhyām avataptebhyaḥ
Ablativeavataptāt avataptābhyām avataptebhyaḥ
Genitiveavataptasya avataptayoḥ avataptānām
Locativeavatapte avataptayoḥ avatapteṣu

Compound avatapta -

Adverb -avataptam -avataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria