सुबन्तावली अवतप्त

Roma

पुमान्एकद्विबहु
प्रथमाअवतप्तः अवतप्तौ अवतप्ताः
सम्बोधनम्अवतप्त अवतप्तौ अवतप्ताः
द्वितीयाअवतप्तम् अवतप्तौ अवतप्तान्
तृतीयाअवतप्तेन अवतप्ताभ्याम् अवतप्तैः अवतप्तेभिः
चतुर्थीअवतप्ताय अवतप्ताभ्याम् अवतप्तेभ्यः
पञ्चमीअवतप्तात् अवतप्ताभ्याम् अवतप्तेभ्यः
षष्ठीअवतप्तस्य अवतप्तयोः अवतप्तानाम्
सप्तमीअवतप्ते अवतप्तयोः अवतप्तेषु

समास अवतप्त

अव्यय ॰अवतप्तम् ॰अवतप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria