सुबन्तावली ?अवत

Roma

पुमान्एकद्विबहु
प्रथमाअवतः अवतौ अवताः
सम्बोधनम्अवत अवतौ अवताः
द्वितीयाअवतम् अवतौ अवतान्
तृतीयाअवतेन अवताभ्याम् अवतैः अवतेभिः
चतुर्थीअवताय अवताभ्याम् अवतेभ्यः
पञ्चमीअवतात् अवताभ्याम् अवतेभ्यः
षष्ठीअवतस्य अवतयोः अवतानाम्
सप्तमीअवते अवतयोः अवतेषु

समास अवत

अव्यय ॰अवतम् ॰अवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria