Declension table of avataṃsa

Deva

MasculineSingularDualPlural
Nominativeavataṃsaḥ avataṃsau avataṃsāḥ
Vocativeavataṃsa avataṃsau avataṃsāḥ
Accusativeavataṃsam avataṃsau avataṃsān
Instrumentalavataṃsena avataṃsābhyām avataṃsaiḥ avataṃsebhiḥ
Dativeavataṃsāya avataṃsābhyām avataṃsebhyaḥ
Ablativeavataṃsāt avataṃsābhyām avataṃsebhyaḥ
Genitiveavataṃsasya avataṃsayoḥ avataṃsānām
Locativeavataṃse avataṃsayoḥ avataṃseṣu

Compound avataṃsa -

Adverb -avataṃsam -avataṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria