Declension table of ?avat

Deva

NeuterSingularDualPlural
Nominativeavat avantī avatī avanti
Vocativeavat avantī avatī avanti
Accusativeavat avantī avatī avanti
Instrumentalavatā avadbhyām avadbhiḥ
Dativeavate avadbhyām avadbhyaḥ
Ablativeavataḥ avadbhyām avadbhyaḥ
Genitiveavataḥ avatoḥ avatām
Locativeavati avatoḥ avatsu

Adverb -avatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria