Declension table of ?avat

Deva

MasculineSingularDualPlural
Nominativeavan avantau avantaḥ
Vocativeavan avantau avantaḥ
Accusativeavantam avantau avataḥ
Instrumentalavatā avadbhyām avadbhiḥ
Dativeavate avadbhyām avadbhyaḥ
Ablativeavataḥ avadbhyām avadbhyaḥ
Genitiveavataḥ avatoḥ avatām
Locativeavati avatoḥ avatsu

Compound avat -

Adverb -avantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria