Declension table of avasthita

Deva

NeuterSingularDualPlural
Nominativeavasthitam avasthite avasthitāni
Vocativeavasthita avasthite avasthitāni
Accusativeavasthitam avasthite avasthitāni
Instrumentalavasthitena avasthitābhyām avasthitaiḥ
Dativeavasthitāya avasthitābhyām avasthitebhyaḥ
Ablativeavasthitāt avasthitābhyām avasthitebhyaḥ
Genitiveavasthitasya avasthitayoḥ avasthitānām
Locativeavasthite avasthitayoḥ avasthiteṣu

Compound avasthita -

Adverb -avasthitam -avasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria