Declension table of avasthita

Deva

MasculineSingularDualPlural
Nominativeavasthitaḥ avasthitau avasthitāḥ
Vocativeavasthita avasthitau avasthitāḥ
Accusativeavasthitam avasthitau avasthitān
Instrumentalavasthitena avasthitābhyām avasthitaiḥ avasthitebhiḥ
Dativeavasthitāya avasthitābhyām avasthitebhyaḥ
Ablativeavasthitāt avasthitābhyām avasthitebhyaḥ
Genitiveavasthitasya avasthitayoḥ avasthitānām
Locativeavasthite avasthitayoḥ avasthiteṣu

Compound avasthita -

Adverb -avasthitam -avasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria