Declension table of avasthāntara

Deva

NeuterSingularDualPlural
Nominativeavasthāntaram avasthāntare avasthāntarāṇi
Vocativeavasthāntara avasthāntare avasthāntarāṇi
Accusativeavasthāntaram avasthāntare avasthāntarāṇi
Instrumentalavasthāntareṇa avasthāntarābhyām avasthāntaraiḥ
Dativeavasthāntarāya avasthāntarābhyām avasthāntarebhyaḥ
Ablativeavasthāntarāt avasthāntarābhyām avasthāntarebhyaḥ
Genitiveavasthāntarasya avasthāntarayoḥ avasthāntarāṇām
Locativeavasthāntare avasthāntarayoḥ avasthāntareṣu

Compound avasthāntara -

Adverb -avasthāntaram -avasthāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria