Declension table of avasthā_2

Deva

FeminineSingularDualPlural
Nominativeavasthā avasthe avasthāḥ
Vocativeavasthe avasthe avasthāḥ
Accusativeavasthām avasthe avasthāḥ
Instrumentalavasthayā avasthābhyām avasthābhiḥ
Dativeavasthāyai avasthābhyām avasthābhyaḥ
Ablativeavasthāyāḥ avasthābhyām avasthābhyaḥ
Genitiveavasthāyāḥ avasthayoḥ avasthānām
Locativeavasthāyām avasthayoḥ avasthāsu

Adverb -avastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria