Declension table of ?avastabdhā

Deva

FeminineSingularDualPlural
Nominativeavastabdhā avastabdhe avastabdhāḥ
Vocativeavastabdhe avastabdhe avastabdhāḥ
Accusativeavastabdhām avastabdhe avastabdhāḥ
Instrumentalavastabdhayā avastabdhābhyām avastabdhābhiḥ
Dativeavastabdhāyai avastabdhābhyām avastabdhābhyaḥ
Ablativeavastabdhāyāḥ avastabdhābhyām avastabdhābhyaḥ
Genitiveavastabdhāyāḥ avastabdhayoḥ avastabdhānām
Locativeavastabdhāyām avastabdhayoḥ avastabdhāsu

Adverb -avastabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria