सुबन्तावली ?अवस्फूर्जथु

Roma

पुमान्एकद्विबहु
प्रथमाअवस्फूर्जथुः अवस्फूर्जथू अवस्फूर्जथवः
सम्बोधनम्अवस्फूर्जथो अवस्फूर्जथू अवस्फूर्जथवः
द्वितीयाअवस्फूर्जथुम् अवस्फूर्जथू अवस्फूर्जथून्
तृतीयाअवस्फूर्जथुना अवस्फूर्जथुभ्याम् अवस्फूर्जथुभिः
चतुर्थीअवस्फूर्जथवे अवस्फूर्जथुभ्याम् अवस्फूर्जथुभ्यः
पञ्चमीअवस्फूर्जथोः अवस्फूर्जथुभ्याम् अवस्फूर्जथुभ्यः
षष्ठीअवस्फूर्जथोः अवस्फूर्जथ्वोः अवस्फूर्जथूनाम्
सप्तमीअवस्फूर्जथौ अवस्फूर्जथ्वोः अवस्फूर्जथुषु

समास अवस्फूर्जथु

अव्यय ॰अवस्फूर्जथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria