सुबन्तावली ?अवसितमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवसितमण्डनम् अवसितमण्डने अवसितमण्डनानि
सम्बोधनम्अवसितमण्डन अवसितमण्डने अवसितमण्डनानि
द्वितीयाअवसितमण्डनम् अवसितमण्डने अवसितमण्डनानि
तृतीयाअवसितमण्डनेन अवसितमण्डनाभ्याम् अवसितमण्डनैः
चतुर्थीअवसितमण्डनाय अवसितमण्डनाभ्याम् अवसितमण्डनेभ्यः
पञ्चमीअवसितमण्डनात् अवसितमण्डनाभ्याम् अवसितमण्डनेभ्यः
षष्ठीअवसितमण्डनस्य अवसितमण्डनयोः अवसितमण्डनानाम्
सप्तमीअवसितमण्डने अवसितमण्डनयोः अवसितमण्डनेषु

समास अवसितमण्डन

अव्यय ॰अवसितमण्डनम् ॰अवसितमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria