Declension table of avasikta

Deva

MasculineSingularDualPlural
Nominativeavasiktaḥ avasiktau avasiktāḥ
Vocativeavasikta avasiktau avasiktāḥ
Accusativeavasiktam avasiktau avasiktān
Instrumentalavasiktena avasiktābhyām avasiktaiḥ avasiktebhiḥ
Dativeavasiktāya avasiktābhyām avasiktebhyaḥ
Ablativeavasiktāt avasiktābhyām avasiktebhyaḥ
Genitiveavasiktasya avasiktayoḥ avasiktānām
Locativeavasikte avasiktayoḥ avasikteṣu

Compound avasikta -

Adverb -avasiktam -avasiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria