सुबन्तावली ?अवसञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवसञ्जनम् अवसञ्जने अवसञ्जनानि
सम्बोधनम्अवसञ्जन अवसञ्जने अवसञ्जनानि
द्वितीयाअवसञ्जनम् अवसञ्जने अवसञ्जनानि
तृतीयाअवसञ्जनेन अवसञ्जनाभ्याम् अवसञ्जनैः
चतुर्थीअवसञ्जनाय अवसञ्जनाभ्याम् अवसञ्जनेभ्यः
पञ्चमीअवसञ्जनात् अवसञ्जनाभ्याम् अवसञ्जनेभ्यः
षष्ठीअवसञ्जनस्य अवसञ्जनयोः अवसञ्जनानाम्
सप्तमीअवसञ्जने अवसञ्जनयोः अवसञ्जनेषु

समास अवसञ्जन

अव्यय ॰अवसञ्जनम् ॰अवसञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria