सुबन्तावली ?अवसव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवसव्यम् अवसव्ये अवसव्यानि
सम्बोधनम्अवसव्य अवसव्ये अवसव्यानि
द्वितीयाअवसव्यम् अवसव्ये अवसव्यानि
तृतीयाअवसव्येन अवसव्याभ्याम् अवसव्यैः
चतुर्थीअवसव्याय अवसव्याभ्याम् अवसव्येभ्यः
पञ्चमीअवसव्यात् अवसव्याभ्याम् अवसव्येभ्यः
षष्ठीअवसव्यस्य अवसव्ययोः अवसव्यानाम्
सप्तमीअवसव्ये अवसव्ययोः अवसव्येषु

समास अवसव्य

अव्यय ॰अवसव्यम् ॰अवसव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria