Declension table of avasarpita

Deva

NeuterSingularDualPlural
Nominativeavasarpitam avasarpite avasarpitāni
Vocativeavasarpita avasarpite avasarpitāni
Accusativeavasarpitam avasarpite avasarpitāni
Instrumentalavasarpitena avasarpitābhyām avasarpitaiḥ
Dativeavasarpitāya avasarpitābhyām avasarpitebhyaḥ
Ablativeavasarpitāt avasarpitābhyām avasarpitebhyaḥ
Genitiveavasarpitasya avasarpitayoḥ avasarpitānām
Locativeavasarpite avasarpitayoḥ avasarpiteṣu

Compound avasarpita -

Adverb -avasarpitam -avasarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria