Declension table of avasarpita

Deva

MasculineSingularDualPlural
Nominativeavasarpitaḥ avasarpitau avasarpitāḥ
Vocativeavasarpita avasarpitau avasarpitāḥ
Accusativeavasarpitam avasarpitau avasarpitān
Instrumentalavasarpitena avasarpitābhyām avasarpitaiḥ avasarpitebhiḥ
Dativeavasarpitāya avasarpitābhyām avasarpitebhyaḥ
Ablativeavasarpitāt avasarpitābhyām avasarpitebhyaḥ
Genitiveavasarpitasya avasarpitayoḥ avasarpitānām
Locativeavasarpite avasarpitayoḥ avasarpiteṣu

Compound avasarpita -

Adverb -avasarpitam -avasarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria