Declension table of avasarga

Deva

MasculineSingularDualPlural
Nominativeavasargaḥ avasargau avasargāḥ
Vocativeavasarga avasargau avasargāḥ
Accusativeavasargam avasargau avasargān
Instrumentalavasargeṇa avasargābhyām avasargaiḥ avasargebhiḥ
Dativeavasargāya avasargābhyām avasargebhyaḥ
Ablativeavasargāt avasargābhyām avasargebhyaḥ
Genitiveavasargasya avasargayoḥ avasargāṇām
Locativeavasarge avasargayoḥ avasargeṣu

Compound avasarga -

Adverb -avasargam -avasargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria