सुबन्तावली ?अवसक्ता

Roma

स्त्रीएकद्विबहु
प्रथमाअवसक्ता अवसक्ते अवसक्ताः
सम्बोधनम्अवसक्ते अवसक्ते अवसक्ताः
द्वितीयाअवसक्ताम् अवसक्ते अवसक्ताः
तृतीयाअवसक्तया अवसक्ताभ्याम् अवसक्ताभिः
चतुर्थीअवसक्तायै अवसक्ताभ्याम् अवसक्ताभ्यः
पञ्चमीअवसक्तायाः अवसक्ताभ्याम् अवसक्ताभ्यः
षष्ठीअवसक्तायाः अवसक्तयोः अवसक्तानाम्
सप्तमीअवसक्तायाम् अवसक्तयोः अवसक्तासु

अव्यय ॰अवसक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria